dge sbyong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dge sbyong
# śramaṇaḥ i. bauddhasannyāsī — dge sbyong go ta ma śramaṇagotamaḥ a.śa.278kha/255; dge sbyong dang bram ze śramaṇabrāhmaṇāḥ jā.mā.29/16; śramaṇakaḥ — kasmāt sa muṇḍakaḥ śramaṇako'yoguḍaṃ na bhakṣayati vi.va.363ka/2.163 ii. = de bzhin gshegs pa tathāgataḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate … śramaṇa ityucyate la.vi.205ka/308 iii. nā. nāgaḥ ma.vyu.3329
  1. = dge sbyong gi śrāmaṇakam — dge sbyong las śrāmaṇakaṃ karma śrā.bhū./57.

{{#arraymap:dge sbyong

|; |@@@ | | }}