dge slong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dge slong
bhikṣuḥ
  1. bhikṣusaṃvaraprāptaḥ puruṣaḥ — vivekalābhinaḥ santu śikṣākāmāśca bhikṣavaḥ karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ bo.a.10. 43; bhikṣukaḥ — na kalikṛdbhikṣukaṃ sadvṛttabhikṣukād gacchet vi.sū.58kha/75
  2. sannyāsī — bhikṣuḥ parivrāṭ karmandī pārāśaryapi maskarī a.ko.2.7.41
  3. = de bzhin gshegs pa tathāgataḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate… bhikṣurityucyate la.vi.205ka/308
  4. hastacihnaviśeṣaḥ — ri khrod ma g.yas dge slong ste/ g.yon pas gsil byed de bzhin no śavaryā dakṣiṇe bhikṣurvāme khiṅkhirikā tathā he.ta.24kha/80.

{{#arraymap:dge slong

|; |@@@ | | }}