dge slong gi sdom pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dge slong gi sdom pa
pā. (vina.) bhikṣusaṃvaraḥ, prātimokṣasaṃvarabhedaḥ — bhikṣusaṃvaraḥ, bhikṣuṇīsaṃvaraḥ, śikṣamāṇāsaṃvaraḥ, śrāmaṇerasaṃvaraḥ, śrāmaṇerīsaṃvaraḥ, upāsakasaṃvaraḥ, upāsikāsaṃvaraḥ, upavāsasaṃvaraśca eṣo'ṣṭavidhasaṃvaraḥ prātimokṣasaṃvara ityākhyāyate nāmata eṣo'ṣṭavidhaḥ, dravyatastu caturvidhaḥ bhikṣusaṃvaraḥ, śrāmaṇerasaṃvaraḥ, upāsakasaṃvaraḥ, upavāsasaṃvaraśca abhi.bhā.197-3/606.

{{#arraymap:dge slong gi sdom pa

|; |@@@ | | }}