dgon pa la gnas pa mi gtong ba
Jump to navigation
Jump to search
- dgon pa la gnas pa mi gtong ba
- pā. araṇyavāsākutsyajanatā, bodhisattvānāmananutāpakaraṇadharmabhedaḥ — catvāra ime rāṣṭrapāla bodhisatvānāmananutāpakaraṇā dharmāḥ… śīlākhaṇḍanatā… araṇyavāsākutsyajanatā caturṇāmāryavaṃśānāmanuvartanatā bāhuśrutyapratilābhaḥ rā.pa.233kha/127.