dgongs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dgongs
= dgongs pa/ dgongs te/ o nas sandhāya — tamavasthātrayasthaṃ sandhāyoktaṃ bhagavatā sū.a.176ka/70; abhisandhāya — idamabhisandhāya uktaṃ bhaved abhi.bhā.194-3/585; saṃcintya — iti saṃcintya bhagavān a.ka.41.64; matvā — saṃskāraduḥkhatāṃ matvā kathitā duḥkhabhāvanā pra.vā.1.254; apekṣayā — aniyatavipākāpekṣayā sarvam etaducyate bo.pa.11; abhisandhinā — yadi vā nirupāyābhisaṃdhinā taduktam bo.pa.10.

{{#arraymap:dgongs

|; |@@@ | | }}