dgos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dgos pa
* saṃ.
  1. prayojanam — bstan bcos kyi dgos pa prayojanaṃ śāstrasya ta.pa.139ka/10; kāryam — caturvidhakāryasampādanāya abhi.bhā.39kha/1022; kṛtyam — kṛtye tu yajña iva te paśavo niyojyāḥ jā.mā.264/153; arthaḥ — ci tsam dgos pa blang bar bya'o yāvadarthaṃ pratigṛhītavyāni bo.bhū.89ka/113; upayogaḥ — vyatirikte tu kāryeṣu tasyā evopayogataḥ bhāvo'kāraṇa eva syādupayoge na bhedinī ta.sa.59ka/563; upabhogaḥ — upabhoganayena teṣāṃ kṛtye tu… te paśavo niyojyāḥ jā.mā.264/153; samāyogaḥ śrī.ko.174kha.
  2. pā. (nyā.da.) prayojanam, padārthabhedaḥ ma.vyu.4529
  1. tavyatpratyayaḥ — 'dod dgos eṣṭavyam pra.a.141kha/151; 'dod par bya dgos eṣṭavyam abhi.bhā.40ka/1023; btang dgos dātavyam bo.a.7.20; brjod par bya dgos vaktavyam abhi.sphu.140kha/857; brjod dgos par 'gyur vaktavyaṃ jāyate abhi.bhā.68kha/1138
  2. anīyarpratyayaḥ — 'gro dgos pa gamanīyam abhi.sphu.110ka/798; brjod dgos vacanīyam ta.sa.84ka/775
  3. ṇyatpratyayaḥ — bshad dgos vyākhyeyam nyā.ṭī.61ka/151.

{{#arraymap:dgos pa

|; |@@@ | | }}