dgra bcom pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dgra bcom pa
pā.
  1. arhat — arhan punarmahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvādarhannityucyate mahāmatirāha trayaḥ punarbhagavatā arhanto'bhihitāḥ tatkatamasya ayaṃ bhagavannarhacchabdo nipātyate… bhagavānāha śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya, na tvanyeṣām la.a.103ka/49
  2. = dgra bcom ma arhantī, arhattvaprāptā strī — tayā… sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam arhantī saṃvṛttā a.śa.190kha/176
  3. = dgra bcom pa nyid/

{{#arraymap:dgra bcom pa

|; |@@@ | | }}