dgug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dgug pa
* kri.
  1. ānayet — bsdus nas snying khar dgug pa na saṃhāryānayed hṛdaye he.ta.5ka/12; dra. dgug tu gsol
  2. āhvayeyam — yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtamāhvayeyam a.śa.36ka/31.
  • saṃ.
  1. ākarṣaṇam — tatredaṃ sarvaviṣākarṣaṇahṛdayam gu.sa.129kha/85; grahaṇam — mthus kyang dgug go grahaṇañca balena vi.sū.73kha/90
  2. haraṇam — dgug pa'i mngon sbyor la haraṇābhiyoge a.ka.65.44
  3. āvāhanam; dra. dgug par 'dod pa āvāhayitukāmaḥ su.pra.32ka/61; dgug par bya āvāhayāmi su.pra.30ka/58
  4. saṃkṣepaḥ; dra. rkang pa mi dgug par ro na saṃkṣipya pādau vi.sū.49ka/62.
  5. (pā.) ākarṣaṇam, karmabhedaḥ — vaśyākarṣaṇe yathā śilpinā ghaṭitā vi.pra.97ka/3.13; dgug pa'i sngags ākarṣaṇamantraḥ vi.pra.114ka/3.35; ākṛṣṭiḥ — rakta ākṛṣṭiṃ vaśyaṃ ca karoti vāgvajranāyakaḥ sūryamaṇḍale kaṇṭhastho manasi dhyātaḥ san vi.pra.70kha/4.130; vi.pra.77ka/4.156.
  • vi. ākṛṣṭam — evaṃ pañcaprakāram jaḥkāreṇākṛṣṭam, hū˜kāreṇa praviṣṭam, vaṃkāreṇa baddham, hokāreṇa toṣitam vi.pra.50ka/4.53.

{{#arraymap:dgug pa

|; |@@@ | | }}