dgyes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dgyes pa
* kri. (aka.; avi.) prasīdati — mano vinodane tasmin yadi deva prasīdati a.ka.30.27
  • saṃ.
  1. = dga' ba/ bde ba ānandaḥ — vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.21.44; harṣaḥ — sa taṃ jagāda… sotkarṣaharṣākulitaṃ kumāram a.ka.22.22; mud — gang dag bde bas thub rnams dgyes 'gyur yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6.122; āmodaḥ — mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ syād ānandathurānandaśarmaśātasukhāni ca a.ko.1.4.24, 25; dhṛtiḥ — mi dgyes pa adhṛtiḥ jā.mā.294/171; prasādaḥ lo.ko.428; prītiḥ, saumanasyam — sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām bo.a.6.123; tatastayoktam āryaputra prītiṃ janaya, prasādamutpādaya a.śa.207kha/191; praṇayaḥ — ayaṃ niyamapraṇayavinayī a.ka.18. 25; tuṣṭiḥ — de dag dga' bas thub pa kun dgyes shing tattoṣaṇātsarvamunīndratuṣṭiḥ bo.a.6.122; diṣṭiḥ — lha dgyes pa bskyed du gsol/ khyod kyi sras po zhig bltam mo deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81
  2. ratiḥ, kāmaḥ — tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati la.vi.71kha/96; dgyes pa'i cho ga mkhyen pa ratividhijñā la.vi.106ka/153; dgyes rol ratikrīḍā ra.vi.118kha/88
  3. priyatā — yon tan la dgyes pa guṇapriyatā jā.mā.258/150; kāmatā — phan par dgyes pa arthakāmatā śa.bu.104
  4. = kye he — dgyes pa'i rdo rje hevajraḥ ka.ta.3638
  5. (nā.) nandaḥ, śākyādhipaḥ — shA kya'i bdag po dgyes pa/thub pa'i dbang phyug la phyag 'tshal nas śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.181/180

{{#arraymap:dgyes pa

|; |@@@ | | }}