dka' thub

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dka' thub
* saṃ.
  1. tapaḥ — japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi anyacittena mandena vṛthaivetyāha sarvavit bo.a.5.16; tapāṃsi ca indriyadamanalakṣaṇāḥ kāyikāḥ (vyāpārāḥ) bo.pa.54; tapasyā śa.ko.50; vratam — maunavratam jā.mā.271/157; kṛcchram mi.ko.12ka; tāpaḥ — karmaṇāṃ tāpasaṃkleśānnaikarūpāt tataḥ kṣayaḥ pra.vā.1.277
  2. = mchu zla tapāḥ, māghamāsaḥ a.ko.1.4.15
  3. = dbo zla tapasyaḥ, phālgunamāsaḥ a.ko.1.4.15
  4. = dka' thub pa/
  • nā. tapā, bodhivṛkṣadevatā — tasmin samaye aṣṭau bodhivṛkṣadevatāḥ tadyathā śrīḥ vṛddhiḥ tapā śreyasī viduḥ ojobalā satyavādinī samaṅginī ca la.vi.162ka/242.

{{#arraymap:dka' thub

|; |@@@ | | }}