dkar po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dkar po
* vi.
  1. avadātaḥ abhi.sphu.308kha/1180; tatparyāyāḥ śuklaḥ he.ta.9kha/28; sitaḥ a.ka.46.47; śvetaḥ ta.sa.78kha/730; śubhraḥ a.ka.41.13; dhavalaḥ a.ka.3.22; gauraḥ jā.mā.365/214; pāṇḍuraḥ a.ka.58.19; pāṇḍaraḥ ma.vyu.3538; śukraḥ he.ta.14ka/44; śuciḥ ṅa.ko.391; rāmaḥ ṅa.ko.413; suśuklaḥ ta.sa.11ka/133
  2. = dge ba'am bzang po śuklam, śubham — kṛṣṇaśuklādibhedena punaḥ karma caturvidham abhi.ko.4.59; chos dkar po śuklaṃ dharmam a.sā.70ka/39; skye ba dkar po śuklajanma sū.a.216kha/122;
  • saṃ.
  1. avadātam, varṇarūpabhedaḥ ma.vyu.1868
  2. śuklaḥ = dkar phyogs śuklapakṣaḥ — dkar po'i lnga pa śuklapañcamī vi.pra.107kha/3.29
  3. = dkar po nyid/
  • pā. śuklaḥ, yogabhedaḥ vi.pra.179kha/221;
  • nā.
  1. = gza' pa sangs śukraḥ, grahaḥ vi.pra.187kha/296
  2. śvetaḥ i. nṛpatiḥ ma.mū.305kha/476 ii. nāgaḥ rā.ko.5.181; śvetakaḥ, nāgaḥ ma.vyu.3326.6 =dkar po nyid/?

{{#arraymap:dkar po

|; |@@@ | | }}