dkrugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dkrugs pa
* saṃ. kṣobhaḥ, dra.— grong khyer dkrug pa'i sngags purakṣobhamantraḥ he.ta.3ka/6; dkrugs pa kṣobhitaḥ abhi.bhā.70kha/1147; khedaḥ — thugs dkrugs pa las cittakhedāt vi.pra.153kha/3.102; moṭanam — śākhābhañjanamoṭanaprasaraṇakleśāvalīm a.ka.80.49;
  • vi. kṣobhitaḥ — vitarkavicārakṣobhitā santatiraprasannā vartate abhi.bhā. 70kha/1147; ākulaḥ — nad kyis dkrugs pa vyādhyākulaḥ bo.a.5.24; bsam pa'i zug rngus dkrugs pa'i yid cintāśalyākulaṃ manaḥ a.ka.14.120; paryākulaḥ — lobherṣyādveṣaparyākulamanasaḥ jā.mā.94/56; vihvalaḥ — sa bhayavihvalavadanaḥ śi.sa.46kha/44; viklavaḥ — bhayaviklavavadanasya śi.sa.45kha/43; abhikīrṇaḥ — tanniveśanaṃ subhairavaṃ duḥkhaśatābhikīrṇam sa.pu.36ka/62; lulitaḥ — bag chags kyis ni dkrugs pa'i sems vāsanairlulitaṃ cittam la.a.165ka/117; viluṇṭhitaḥ a.ka.93. 94; unmūlitaḥ — glang pos chu skyes dkrugs pa yimātaṅgonmūlitāmbhojaḥ a.ka.31.21; ghaṭṭitaḥ a.ka.102.10; virolitaḥ ma.vyu.5339; loḍitaḥ ma.vyu.6819; saṅkulaḥ — 'khor ba'i sdug bsngal gyis dkrugs pa'i/ sems can dbugs ni dbyung bar gyis āśvāsayiṣyāmi sattvān saṃsāraduḥkhasaṅkulān sa.u.18.19.

{{#arraymap:dkrugs pa

|; |@@@ | | }}