dmag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dmag
* saṃ. senā—rgyud dang tshogs zhes bya ba ni/ /phreng ba dmag la sogs bzhin brdzun// santānaḥ samudāyaśca paṅktisenādivanmṛṣā bo.a.27kha/8.101; dhvajinī vāhinī senā pṛtanā'nīkinī camūḥ varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām a.ko.191ka/2.8. 78; sainyam — de nas de dag phyir log ste/ /song bas yid la re ba chad/ /yid srubs grags pa rtsom pa yis/ /dmag gi tshogs pa bsdus par gyur// pratīpagamanāttāsāmatha bhagnamanorathaḥ manmathaḥ prathitārambhaḥ sainyasambhāramādade a.ka.229kha/25.58; balam — gzhon nu dpung gi tshogs sta gon byas kyis song shig gaccha kumāra sajjo balaughaḥ vi.va.210kha/1.85; cakram — gzhan gyi dmag gi 'jigs pa med par gyur/ /phan tshun gnod dang gnam gyi 'jigs pa'ang med// na paracakrakṛtaṃ samabhūdbhayaṃ na ca parasparajaṃ na ca daivikam jā.mā.64kha/75; daṇḍaḥ, o ḍam — gzhon nu dmag dang lhan cig tu dong la/ ri 'or ba rnams phob shig gaccha kumāra daṇḍasahīyaḥ, kārvaṭikaṃ sannāmaya vi.va.210ka/1.85; sādhanam—dmag bsdogs la sādhanaṃ sajjīkriyatām vi.va. 210kha/1.85; kaṭakaḥ, o kam—de bzhin du lan stong gi bar du bzlas na dmag gi tshogs bsrung ba byas par yang 'gyur ro// evaṃ yāvat sahasrajaptena kaṭakacakrarakṣā kṛtā bhavati ma.mū.146ka/58;

{{#arraymap:dmag

|; |@@@ | | }}