dmag tshogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dmag tshogs
balakāyaḥ — dmag gi tshogs chen pos yongs su bskor nas/ /pho brang dam pa'i nang nas byung ste// mahatā balakāyena parivṛtaḥ puravarānnirgamya jā.mā.154ka/177; cakram — pha rol dmag tshogs lhags nas su/ /yul 'khor de ni rnam par 'jig// vinaśyati ca tadrāṣṭraṃ paracakrasya cākrame su.pra.38ka/72; camūḥ—lha rnams la ni gnas nas skabs rnyed pa'i/ /dgra yi dmag tshogs 'di dag mngon phyogs mchi// cirasya labdhaprasarā sureṣvasāvabhidravatyeva tu no dviṣaccamūḥ jā.mā.68ka/78; balam — brgya byin bdag ni nor mang zhing/ /dmag tshogs che la mthu dang ldan// prabhūtaṃ me dhanaṃ śakra śaktimacca mahadbalam jā.mā.12kha/12; dhvajinī—dgra yi dmag tshogs lam ni bkag ste 'then// panthānamāvṛtya ripudhvajinyāḥ jā.mā.68ka/79; sainyam—ku ru'i rgyal po'i dpung rnams kyis/ /grong khyer lam rnams bkag pa la/ /sa gzhi skyong ba'i dmag gi tshogs/ /g.yul du 'jug pa rab spror gyur/ balinā kururājena ruddheṣu puravartmasu babhūva bhūmipālasya sainyaṃ raṇarasodbhaṭam a.ka.27ka/3.94; bdag gi dmag tshogs pham yang slar log cing// bhagne svasainye vinivartamānaḥ jā.mā.68ka/79; anīkaḥ, o kam — sprin gyi tshogs mang po 'du ba ni lha ma yin gyi dmag tshogs 'du ba bzhin samabhivartamāneṣu daityānīkeṣviva jaladharavṛndeṣu jā.mā. 118kha/137; anīkinī mi.ko.44kha

{{#arraymap:dmag tshogs

|; |@@@ | | }}