dman gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dman gyur pa
* bhū.kā.kṛ. vihīnaḥ — de slad thabs kun dman gyur pa/ /bdag ni 'gro ba med pa nyid// sarvopāyavihīnasya tasmānnāstyeva me gatiḥ a.ka.22ka/52. 31; namitaḥ — slong ba bkag pas ngo tsha dag/ /rab skyes bzhin ras dman gyur pa'i// arthisaṃrodhasañjātalajjayā namitānanaḥ a.ka.50ka/5.40; galitaḥ — kun du glal dang dza g+ha na dag ston pa des/ /bsnun pa des na bdag ni 'tsho bas dman par gyur// vyājṛmbhitena jaghanena ca darśitena sā hanti tena galitaṃ mama jīvitena kā.ā.336ka/3.43; paryuṣitaḥ — khyod ni phyi nas 'gyod pa yis/ /bdag la gus pa dman gyur te/ /da ni mdza' ba zhan pa nyid/ /ston par brtson pa ma yin nam// paścāttāpena nūnaṃ tvaṃ mayi paryuṣitādarā adhunā tāṇḍavaṃ premṇaḥ pradarśayitumudyatā a.ka.345kha/45.40; kliṣṭaḥ — brtan pa'i sbrul ni rgan po'i dbugs kyis bsregs pa dang ldan grib ma dman gyur pa/ /'khri shing nyung ba de dag rnams kyis mnyes gshin khyod kyi dgyes pa ji ltar 'gyur// sarvaprītyai jaradajagarāśvāsavipluṣṭapatrāḥ kliṣṭacchāyāḥ praviralalatāstāḥ kathaṃ te bhavanti a.ka.292ka/37.52;

{{#arraymap:dman gyur pa

|; |@@@ | | }}