dmar po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dmar po
* vi. lohitaḥ — nang gzugs med par 'du shes pas phyi rol gyi gzugs dmar podper na ban du dzi ba ka'i me togrnams la lta adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni…tadyathā bandhūkapuṣpam abhi.sphu.308kha/1180; tsan dan dmar pos lohitacandanena a.śa.80kha/71; chu gter dmar po dag las phyung// lohitāduddhṛtodadheḥ kā.ā.321ka/1.74; raktaḥ — gos dmar po raktavastram he.ta.4ka/10; ci ste sgron mas gsal na ut+pal sngon po dmar por mthong ba dang atha pradīpābhivyaktaṃ nīlotpalaṃ raktaṃ dṛśyate pra.a.235kha/595; ban+du ka dmar po spyan dang ldan// raktabandhukanetravān he.ta.5ka/12; mchu dmar raktauṣṭham kā.ā.333ka/2.333; aruṇaḥ—bral bas skya bor gyur pa'i 'od/ /chos gos dmar po yang dag chags// virahāpāṇḍuraruciḥ saṃsaktāruṇacīvaraḥ a.ka.103ka/10. 37; lag na gos dmar thogs nas 'ong ba mthong// dadarśāruṇapaṭṭapāṇimāyāntam a.ka.307kha/108.146; klu yi rgyal pos de mthong nas/ /mig ni khrag ltar dmar ba yis// nāgarājastamālokya rudhirāruṇalocanaḥ a.ka.43ka/56.14; tāmraḥ — skya rengs dmar po zung tsam la/ /nyi ma'i dkyil 'khor 'char ba na// tāmrāruṇe yugamātre ca udite ravimaṇḍale ma.mū.156ka/70; abhitāmraḥ — mig ni pad ma dmar 'dra las// padmapatrābhitāmrābhyāṃ netrābhyām jā.mā.55kha/64; ātāmraḥ — mkhregs pa'i nu ma la gnas pa'i/ /gos dmar mdzes bzhin chu ldan ma// pīnastanasthitātāmrakamravastreva vāruṇī kā.ā.321ka/1.82; śoṇaḥ — gos dmar bka' ni rab tu bzung byas pa// gṛhītaśoṇāṃśukaśāsanasya a.ka.306ka/108.129; pāṭalaḥ — klu dag gsod pa'i rtags gyur gos dmar zung// pannagavadhyacihnaṃ…pāṭalapaṭṭayugmam a.ka.308ka/108.149;
  • saṃ.
  1. rāgaḥ — thun mtshams dmar ba'i chang 'thungs nas/ /myos pa bzhin du skad cig 'khyams// sandhyārāgāsavaṃ pītvā kṣīvevāghūrṇata kṣaṇam a.ka.301ka/108.85; rin po che sna tshogs pa'i mdzod na margad dang pad ma dmar po la sogs pa bzhin no// vicitraratnakośa iva marakatapadmarāgādiriti ta.pa.75ka/603
  2. rohitaḥ, mṛgaviśeṣaḥ — gnod sbyin gzhon nu bzhi zhig ri dwags dmar po'i gzugs su bsgyur nas rohitamṛgarūpiṇaścatvāro yakṣakumārāḥ jā.mā.52kha/61
  3. lohitikā, ratnaviśeṣaḥ — nor bu dangdmar po dang g.yas su 'khyil ba la sogs pa ni rin po che'o/ maṇi…lohitikādakṣiṇāvartaprabhṛti ratnam vi.sū.26kha/33
  4. mañjiṣṭhikā, vyādhiviśeṣaḥ — bu ram shing gi zhing phun sum tshogs pa la nad kyi rigs dmar po zhes bya ba byung na sampanne vā ikṣukṣetre mañjiṣṭhikānāma rogajātirnipatet vi.sū.29kha/37;

{{#arraymap:dmar po

|; |@@@ | | }}