dmar ser

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dmar ser
* vi. piṅgaḥ — mig dmar ser piṅganetram vi.pra.138ka/3.75; rig byed zhal zhes pa zhal bzhi pa zhabs gnyis pa dmar ser spyan dang dbu skra dmar ser vedavaktramiti caturmukham, dvipādaṃ piṅgākṣaṃ piṅgakeśam vi.pra.72kha/4.134; piṅgalaḥ mi.ko.14ka; hariḥ mi.ko.87kha; kaḍāraḥ mi.ko.14ka;
  1. piṅgalaḥ, devaḥ — māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ pāripārśvakāḥ a.ko.135kha/1.3.31; piṅgalavarṇatvāt piṅgalaḥ a.vi.1.3.31
  2. kapilā, puṇḍarīkasya bhāryā — airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ kariṇyo'bhramukapilāpiṅgalānupamāḥ kramāt tāmraparṇī śubhradantī cāṅganā cāñjanāvatī a.ko.133kha/1.3.4; kāmyata iti kapilā kamu kāntau kapilavarṇatvādvā a.vi.1.3.4.

{{#arraymap:dmar ser

|; |@@@ | | }}