dmigs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dmigs
* kri. (avi., saka.)
  1. ālambate—res 'ga' ni skal ba mi mnyam pa'i khams gcig la dmigs so// res 'ga' ni gnyi ga la dmigs kadācid visabhāgamekaṃ dhātumālambante, kadācid dve abhi.sphu.105ka/787; avalambate—de phyir sngo sogs ngo bo ru/ /mdun na gnas par 'gyur ba'i blo/ /don sre ba dang 'brel ba can/ /blo gnyis pas ni dmigs par 'gyur// arthasaṅkalanāśleṣāṃ dhīrdvitīyā'valambate nīlādirūpeṇa dhiyaṃ bhāsamānāṃ purastataḥ pra.vā.133ka/2.386; ālambyate—'dir ser po dang zla ba gnyis la sogs pa'i shes pa la 'khrul pa'i yul nyid du nye bar bkod pa la phyi rol gyi dung la sogs pa'i don nyid ser po la sogs pa'i ngo bos dmigs te iha pītadvicandrādijñāne vyabhicāraviṣayatvenopanyasto bāhya eva śaṅkhādirarthaḥ pītādirūpeṇālambyate ta.pa.126kha/703; upalabhate — dper na long ba dang cig shos dag gi drung na gnas pa'i gzugs mig ma tshang ba med pa kho nas dmigs kyi cig shos kyis ni ma yin te yathā hyandhetarayoḥ samīpasthaṃ rūpamavikalacakṣuṣa evopalabhante, netare ta.pa.155ka/763; upalabhyate — lhan cig byung zhes bya ba ni theg pa chen po nyan thos kyi theg pa dang dus mnyam du byung bar dmigs kyi samapravṛtteḥ samakālaṃ ca śrāvakayānena mahāyānasya pravṛttirupalabhyate sū.vyā.130kha/3; bud med g.yem ma 'ga' zhig skyes bu gzhan dang phrad pas bu zhes bya ba'i 'bras bu dmigs pa kasyāścid duṣṭayoṣitaḥ parapuruṣasaṅgatyā sutākhyaṃ kāryamupalabhyate ta. pa.287kha/1037; samupalabhyate—zhes bya ba la sogs pa tha dad pa'i bdag nyid kyi byed pa po'i nus pa rnams dmigs pa yin no// ityādikāryabhedād bhidyamānātmānaḥ kārakaśaktayaḥ samupalabhyante ta.pa.72kha/597
  2. avalambeta — rig byed kyis de byed pa na/ /ji ltar tshad ma nyid dmigs min// nāvalambeta tāṃ kurvan kathaṃ vedaḥ pramāṇatām ta.sa.87ka/795;

{{#arraymap:dmigs

|; |@@@ | | }}