dmigs par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dmigs par byed pa
* kri. ālambate — gang gi phyir 'di dag rang gi khams mtha' dag la dmigs par byed pa de'i phyir kun du 'gro ba zhes bya'o// yasmādete sakalaṃ svadhātumālambante, tasmāt sarvatragā ityucyante abhi.sphu.103kha/786; prativibhāvayati—dmigs par byed na zhes bya ba ni nye bar mtshon par byed na ste prativibhāvayatīti upalakṣayati abhi.sphu.315kha/1195;
  • saṃ.
  1. ālambanīkaraṇam—yid la byed pa ni dmigs par byed pa ste manasikaraṇamālambanīkaraṇam abhi. sphu.248kha/1052
  2. vijñapanam — de bzhin gshegs pa thams cad kyi chos kyi 'khor lo'i sgra rnams dmigs par byed pa zhes bya ba'i ting nge 'dzin gyi sgo sarvatathāgatadharmacakranirghoṣavijñapanaṃ ca nāma samādhimukham ga. vyū.244ka/327;

{{#arraymap:dmigs par byed pa

|; |@@@ | | }}