dmu rgod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dmu rgod
* vi. caṇḍaḥ — rta dmu rgod dang caṇḍenāśvena śrā.bhū.48kha/122; khaṭuṅkaḥ — dmu rgod rnams la gsal ba'o// spaṣṭatā khaṭuṅkeṣu śi.sa.157ka/151; śaṭhakaḥ — bcom ldan 'das 'di ltar yang de'i tshe sems can dmu rgod'byung lags mod kyi kiñcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti sa.pu.101ka/162;

{{#arraymap:dmu rgod

|; |@@@ | | }}