dmu rgod
Jump to navigation
Jump to search
- dmu rgod
-
* vi. caṇḍaḥ — rta dmu rgod dang caṇḍenāśvena śrā.bhū.48kha/122; khaṭuṅkaḥ — dmu rgod rnams la gsal ba'o// spaṣṭatā khaṭuṅkeṣu śi.sa.157ka/151; śaṭhakaḥ — bcom ldan 'das 'di ltar yang de'i tshe sems can dmu rgod…'byung lags mod kyi kiñcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti sa.pu.101ka/162;
- saṃ. = dmu rgod nyid khaṭuṅkatā — byang chub sems dpa' sems can dmu rgod sems can gdul dka' bar rig ste bodhisattvaḥ sattvakhaṭuṅkatāṃ sattvadurdāntatāṃ jñātvā śi.sa.156ka/150.
{{#arraymap:dmu rgod
|; |@@@ | | }}