dmyal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dmyal ba
* saṃ.
  1. narakaḥ — dmyal ba yi dwags dud 'gro dang/ /mi rnams dang ni lha drug dag/ /'dod pa'i khams yin narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ kāmadhātuḥ abhi.bhā.108kha/379; dra. sems can dmyal ba/
  2. nārakaḥ — lha dang dmyal ba dang srid pa bar ma la sogs pa lta bu'o// devanārakāntarābhavikādayaḥ abhi.bhā.115ka/402; sa'i skye ba ni ljon shing la sogs pa brtan pa rnams dangdus me'i skye ba ni dmyal ba rnams so// de ltar skye ba rnam pa brgyad ni dngos po'i rang bzhin can te dngos po'i skye ba'o// pṛthivījātistarvādayaḥ sthāvarāḥ…kālāgnijātirnārakāḥ evamaṣṭadhā jātirvasturūpiṇī vastujātiḥ vi.pra.45kha/4.47;
  • vi.
  1. nārakaḥ — des na dmyal ba'i sdug bsngal rgyu/ /khro ba ci ste bzlog mi byed// tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate bo.a.17kha/6.73
  2. = dmas pa kṣataḥ — la la mtshon rnon char 'bab lus kyang dmyal// kecittīkṣṇaiḥ śastravarṣaiḥ kṣatāṅgāḥ jā.mā.176kha/205.

{{#arraymap:dmyal ba

|; |@@@ | | }}