dngos

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dngos
# mukhyaḥ — yatra rūḍhyā'sadartho'pi janaiḥ śabdo niveśitaḥ sa mukhyastatra tatsāmyād gauṇo'nyatra skhaladgatiḥ pra.vā.2.37; buddherevāskhalitā vṛttirmukhyāropitayornibandhanaṃ bhavati pra.a.189kha/204; mukhyavṛttiḥ — kimayaṃ divyaśabdo mukhyavṛttiḥ, āhosvit aupacārikaḥ abhi.sphu.282kha/1121
  1. = dngos gzhi mūlam — atrāpi dhūmatvamagnyavinābhāvīti kāryakāraṇabhāvasya grahaṇenānumā bhavet tathā ca sutarāmīśo na siddhimadhigacchatīti lābhamicchato mūlasyāpi nāśaḥ pra.a.37kha/43; maulaḥ — maulebhyaḥ sarvakālebhyo dhyānānāsravasaṃvarau abhi.ko.
  2. 35
  3. = rang bzhin rūpam, svabhāvaḥ — bhrāntaṃ ca pratyabhijñānaṃ pratyakṣaṃ tadvilakṣaṇam abhedādhyavasāyena bhinnarūpe'pi vṛttitaḥ ta.sa.18ka/197; nisargaḥ — saṃsiddhiprakṛtī tvime svarūpaṃ ca svabhāvaśca nisargaśca a.ko.1.8.38; mayam — de'i dngos las byung tanmayasambhūtam ta.pa.151kha/28
  4. = btsos ma ma yin pa bhūtam — de nas ri dwags dngos byin pa bhūtān dadyāttato mṛgān la.a.90ka/37
  5. = brgyud pa ma yin pa sākṣāt — dngos sam brgyud pas sākṣāt pāramparyeṇa vā pra.a.26kha/30; dngos kyi rgyu sākṣātkāraṇam nyā.ṭī.38kha/27; dra. dngos su
  6. (vyā.) bhāvaḥ mi.ko.63ka
  7. = dngos po/

{{#arraymap:dngos

|; |@@@ | | }}