dogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dogs pa
*saṃ. śaṅkā — gal te ma dmigs pa la yang/ /the tshom gyis ni dogs skye na// yadi cotpadyate śaṅgānupalambhe'pi saṃśayāt ta.sa.109kha/956; pra.a.9ka/11; āśaṅkā — gnod pa'i dogs pa bādhāśaṅkā ta.pa.242kha/957; zhes dogs par byed pa'i dogs pa de yongs su spang bar bzhed pas ityāśaṅkāvatastadāśaṅkāparijihī- rṣayā vā.ṭī.51ka/3; pariśaṅkā — dbyar gnas pas dge 'dun la mthong ba dang thos pa dang dogs pa dag gis dgag dbye bya'o// dṛṣṭaśrutapariśaṅkābhiḥ varṣoṣitaḥ saṃghaṃ pravārayet vi.sū.64ka/80; viśaṅkā — mthong dang thos dang dogs pa yis/ /sha rnams thams cad rnam par smad// dṛṣṭaśrutaviśaṅkābhiḥ sarvaṃ māṃsaṃ vivarjayet śi.sa.76ka/74; bhayam — sems mngon par sdud pa dang rnam par g.yeng bar dogs pas ha cang mang ba dang nyung ngur ni ma yin no// cittābhisaṃkṣepavikṣepabhayānnālpabahutarā abhi.bhā.10kha/899; rekaḥ śrī.ko.164kha; sambhāvanā — byang chub sems dpa' la mi dga' bar gyur du dogs pa bodhisattve manyusambhāvanājātānām bo.bhū.91ka/116
  1. kāryam — dogs pa'i dbang gis bdag gis yal bar bor/ /de bas bzod par mdzod la ma bzhud bzhugs// upekṣitā kāryavaśānmayā ca tatkṣamyatāṃ tiṣṭha ca sādhu mā gāḥ jā.mā.131ka/151;

{{#arraymap:dogs pa

|; |@@@ | | }}