don chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
don chen po
# mahārthaḥ, buddhatvam — thams cad mkhyen pa'i don chen po'i rin po che'i 'byung gnas las yongs su nyams par 'gyur bar rig par bya'o// sarvajñatāmahārtharatnākarātparihīṇatvāditi a.sā.256ka/144; 'di ni de tsam gnod min la/ /don chen dag kyang 'grub 'gyur bas// na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati bo.a.17kha/6.75; mahānnarthaḥ — de lta mod kyi sa stengs na/ /don chen gyis ni nye bar gnas// evaṃ ca mahatārthena lokeṣu pratyupasthitaḥ ra.vi.123ka/101; don chen po yang yongs su rdzogs par 'gyur ro// mahataścārthasya paripūrirbhavati a.śa.242ka/222
  1. = don chen nyid mahārthatvam — rigs de ni dge ba'i rtsa ba rnams khyad par du 'phags pa dang thams cad dang chen po dang mi zad pa nyid kyi rgyu mtshan yin no// taddhi gotraṃ kuśalamūlānāmudagratve nimittaṃ, sarvatve, mahārthatve, akṣayatve ca sū.bhā.137kha/11; māhārthyam — don chen po mthong ba yid la byed pa māhārthyasaṃdarśanamanaskāraḥ sū.bhā.178ka/72.

{{#arraymap:don chen po

|; |@@@ | | }}