don grub

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
don grub
*saṃ. siddhārthaḥ
  1. = yungs kar sitasarṣapaḥ — siddhārthastveṣa dhavalaḥ a.ko.2.9.18; siddho'rthaḥ prayojanamasya siddhārthaḥ śvetasarṣapanāma a.vi.2.9.18
  2. aṣṭasu maṅgalyavastuṣvanyatamam mi.ko.8kha
  • nā.
  1. siddhārthaḥ i. śuddhodanaputraḥ — 'phags pa'i yul lum+bi nir shAkya'i rigs mi'i dbang po zas gtsang ma'i lha mo sgyu 'phrul chen mo'i lhums nas bltams pa ni gzhon nu don grub yin la āryaviṣayalumbinyāṃ śākyakule śuddhodananarendrasya mahāmāyādevīkukṣisambhūtaḥ siddhārthakumāraḥ vi.pra.126ka/1, pṛ.24 ii. nṛpaḥ — sa bdag sa rnams kun gyi bdag /don grub ces pa legs byas ldan/ /sa skyong kun gyi mgo bo la/ /bka' ni rnam par rtse bar gyur// āsīdakhilabhūpālamaulilālitaśāsanaḥ siddhārtho nāma sukṛtī sārvabhaumo mahīpatiḥ a.ka.351kha/47. 3 iii. māraputraḥ — dge slong dag de ltar bdud sdig can gyi bu stong po…g.yas rol nas don grub kyis smras pa iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram…dakṣiṇe siddhārtha āha la.vi.153ka/227
  2. arthasiddhiḥ, nṛpaḥ — rgyal po don grub ces byar sngon gyur tshe/ /rang gi mdzod rnams thams cad ngas btang zhing/ /phangs shing yid du 'ong ba'i srog btang ste/ /phongs par gyur pa'i mi ni thar bar byas// sarvasvakośamapi tyaktva jīvita tyakta me priya manāpam naru mokṣito vyasanaprāpta āsi nṛpo'rthasiddhi yada pūrvam rā.pa.238kha/135.

{{#arraymap:don grub

|; |@@@ | | }}