dor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dor ba
*saṃ. tyāgaḥ — bde sdug dor thob 'dod pas na// duḥkhasukhatyāgāptivāñchayā pra.a.80kha/88; parityāgaḥ — gal te bdag nyid kyis ci ltar dor bar 'os she na ātmīyaṃ kathaṃ parityāgārhamiti cet pra.a.157kha/506; hānam — de 'grub pa ni dor ba dang len pa tasya siddhiḥ hānam, upādānaṃ ca nyā.ṭī.39ka/30; mokṣaḥ — me tog dor ba puṣpamokṣaḥ vi.pra.148kha/3. 95; visarjanam — so shing dor ba dantakāṣṭhavisarjanam vi.sū.38ka/48; pratiniḥsargaḥ — ma la bdag kyang chos de dang de dagdor bar rjes su lta bas gnas par bya gor ma chag snyam mo// yannvahaṃ teṣāṃ teṣāṃ dharmāṇāṃ…prati- niḥsargānudarśī vihareyamiti a.śa.281kha/258; choraṇam — phyag dar dor ba saṅkārachoraṇam vi.sū.6kha/7; choraṇā — rtswa sngon po'i steng du bshang ba dor ba la'o// choraṇāyāmuccārasya harite tṛṇe vi.sū.54kha/70; ucchoraṇam — skra ni phyag dar phrod du dor ro// saṅkīrṇe (saṅkāre) bālocchoraṇam vi.sū.5kha/5; varjanam — med pa rnams ni bsal bya min/ /med pa dor las med yin na// nāpohyatvamabhāvānāmabhāvābhāvavarjanāt ta.sa.36ka/374; nirāyūhaḥ — shes rab kyi pha rol tu phyin pa ni gnyis su blta bar mi byablang bar yang ma yin/ dor bar yang ma yin/ prajñāpāramitā na dvayena draṣṭavyā… nāyūhato na nirāyūhataḥ kau.pra.142ka/95;

{{#arraymap:dor ba

|; |@@@ | | }}