dpa' bo'i sde

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpa' bo'i sde
nā.
  1. vīrasenaḥ, tathāgataḥ — de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//…dpa' bo'i sde la phyag 'tshal lo// namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya…namo vīrasenāya śi.sa.94kha/94
  2. śūrasenaḥ i. nṛpaḥ — de yi 'og tu rgyal po ni/ /dpa' bo'i sde zhes rab tu brjod/ /chos la spyod cing rnam par grags// tasyāpyanantare rājā śūrasenaḥ prakathyate vighuṣṭo dharmacārī ca ma.mū.306ka/477 ii. janapadaḥ — de nas bcom ldan 'das yul dpa' sde nas ljongs rgyu zhing gshegs pa na dang po'i rgyal srid du gshegs nas atha bhagavāñchūraseneṣu janapadeṣu cārikāṃ carannādirājyamanuprāptaḥ vi.va.122kha/1.11.

{{#arraymap:dpa' bo'i sde

|; |@@@ | | }}