dpag bsam shing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpag bsam shing
kalpavṛkṣaḥ, abhīṣṭārthadātā vṛkṣaviśeṣaḥ — dpag bsam gyi ni shing dag dang/ /lus can rnams kyi 'dod 'jor gyur// bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām bo.a.7kha/3.19; dpag bsam gyi shing sdong po ni dmar po lo ma ni gser dang dngul las byas pa kalpavṛkṣāḥ lohitavarṇāḥ(?daṇḍāḥ) suvarṇarūpyapatrāḥ kā.vyū.229ka/291; kalpapādapa: — dpag bsam shing dang 'dra bar ni/ /kun rtog rlung gis mi bskyod kyang/ /thub pas 'jig rten thams cad kyi/ /don gyi phun sum tshogs pa mdzad// kalpapādapavat sarvasaṅkalpapavanairmuniḥ akampye'pi karotyeva lokānāmarthasampadam ta.sa.74kha/700; kalpadruma: — dpag bsam shing gi skyed mos tshal// kalpadrumodyānaiḥ bo.a.39ka/10.34; dpag bsam gyi shing ni dpag bsam gyi ljon pa'o// kalpadrumāḥ kalpavṛkṣāḥ bo.pa.60ka/23; kalpataruḥ — di yi bu ni gtong phod can/ /thams cad sgrol zhes bya bar gyur/ /gang gis sngon med gtong ba yis/ /dpag bsam shing gi grags pa phrogs// tasya viśvaṃtaro nāma vadānyastanayo'bhavat apūrvatyāginā yena hataṃ kalpataroryaśaḥ a.ka.203kha/23.5; kalpaśāla: — bA rA Na sIr de dus su/ /sa skyong kr-i kI zhes bya ba/ /slong ba'i dpag bsam shing lta bu/ /mang po rab tu ster ba byung// kṛkirnāma mahīpālaḥ kalpaśāla ivārthinām abhavat samaye tasmin vārāṇasyāṃ bahupradaḥ a.ka.299ka/39.25; kalpavallī — dge slong shA ri'i bu 'di de/ /da lta rab rno blo mchog ldan/ /dge ba'i snod gyur gang gi phyir/ /dam pa'i blo ni dpag bsam shing/ sa eṣa śāriputro'dya bhikṣustīkṣṇatarāgradhīḥ kalyāṇapātratāṃ yātaḥ kalpavallī hi sanmateḥ a.ka.162kha/18.12.

{{#arraymap:dpag bsam shing

|; |@@@ | | }}