dpag med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpag med
* vi.
  1. amitaḥ — tshe dpag med amitāyuḥ su.pra.32kha/63; 'di na ma nges tha mar ni/ /lo bcu dang po dpag tu med// ihāniyatamante tu daśābdā ādito'mitam abhi.ko.9kha/3.78; aparimitaḥ — de bzhin gshegs pa dpag tu med pa byung zhing 'byung bar yang 'gyur te aparimitāstathāgatā abhūvan, bhaviṣyantaśca ta.pa.269ka/1007; de dag slar yang thog ma nas/ /des ni dpag med dus thob 'gyur// ādyāḥ punastayoḥ prāptā saivāparimitādhvatā ta.sa.67ka/626; apramitaḥ — sdug bsngal dpag tu med pa duḥkhānyapramitāni bo.a.10ka/5.6; ameyaḥ — rgya mtsho che bzhin dpag med pa'i/ /yon tan rin chen mi zad gnas// mahodadhirivāmeyaguṇaratnākṣayākaraḥ ra.vi.94kha/37; aparimeyaḥ — zil gyis mnan pa dpag tu med pa thams cad zil gyis non pa'i rdzu 'phrul mngon par 'du byed pa'i mchog gang yin pa dang yaśca aparimeyo'nabhibhūtaḥ sarvābhibhūtaḥ paramarddhyabhisaṃskāraḥ a.sā.121ka/69; aprameyaḥ — byang chub sems dpa' rnams kyi dpag tu med pa'i dngos po ni rnam pa lnga ste/ pañcavidhaṃ hi vastu bodhisattvānāmaprameyam sū.vyā.247ka/163; amāpyaḥ — de dag la stsogs pa byang chub sems dpa' sems dpa' chen po tshad med padpag tu med pa evaṃpramukhairaparimāṇa…amāpya…bodhisattvairmahāsattvaiḥ da.bhū.168ka/2; apramāṇa: — ting nge 'dzin dpag tu med pa'i rab tu dbye ba dag gis so// apramāṇasamādhiprabhedaiḥ sū.vyā.148ka/29; aparimāṇaḥ — byang chub sems dpa'i tshogs dpag tu med pas kun nas bskor cing aparimāṇabodhisattvagaṇaparivṛtam ga.vyū.69ka/159; apratimaḥ — sems can re re'i mi bde ba/ /dpag tu med pa bsal 'dod cing// kimutāpratimaṃ śūlamekaikasya jihīrṣataḥ bo.a.3ka/1.22
  2. aparimāṇam, saṃkhyāviśeṣaḥ ma.vyu.7936; dra. dpag yas/
  • nā.
  1. = 'od dpag med amitaprabhaḥ, tathāgataḥ — mi bskyod rnam snang rin chen 'byung/ /dpag med don grub rdo rje sems// akṣobhya vairocana ratnasambhava amitaprabha amoghasiddhi vajrasattvaḥ he.ta.23ka/76; ārolik — rnam snang mi bskyod don yod dang/ /rin chen dpag med sems dpa' po// vairocanākṣobhyāmoghaśca ratnārolicca sāttvikaḥ he.ta.6ka/16
  2. amitaḥ, bodhisattvaḥ — byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin dudpag tu med pa dang jananī…yathā ca maitreyasya bodhisattvasya, tathā…asi(?mi)tasya ga.vyū.268kha/347.

{{#arraymap:dpag med

|; |@@@ | | }}