dpal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpal
* saṃ. śrīḥ
  1. sampattiḥ — khyim bdag dpal gyis bskor ba ni/ /nor can zhes pa byung bar gyur// babhūva dhaniko nāma śriyā gṛhapatirvṛtaḥ a.ka.237ka/90.4; khyod kyis rgyal srid chu gter la/ /gru bzhin dpal la btang snyoms byas// rājyābdhikarṇadhāreṇa nauriva śrīrupekṣitā a.ka.127ka/66.22; gang gi mdzod dpal slong rnams la/ /rtag tu btang yang g.yo ba med// nityamarthiṣu muktā'pi koṣaśrīryasya niścalā a.ka.27kha/53.5; phun tshogs 'byor ldan dpal dang shis// atha saṃpadi sampattiḥ śrīśca lakṣmīḥ a.ko.191ka/2.8.82; śrayata iti śrīḥ śriñ sevāyām a.vi.2.8.82; lakṣmī: — 'di 'dra ba'i dpal thob pa las ni bdag gi sgo na nges par snod bzang po zhig 'dug go// avaśyamayaṃ sa satpātro dvāre sthito yasya darśanamātreṇāpīdṛśī lakṣmīrmamānuprāptā kā.vyū.219ka/280; kamalā — snying stobs chu gter bsod nams tshogs ni yongs rdzogs sprin gyi bzhon pas skad cig las/ /gsal bar 'khor los sgyur ba'i dpal gyi mtshan ma rin chen rnams ni yang dag thob// sattvābdhiḥ paripūrṇapuṇyanivahairjīmūtavāhaḥ kṣaṇādratnāni sphuṭacakravartikamalācihnāni sa prāptavān a.ka.313kha/108.205
  2. śobhā — mdzes ma khyod kyi bzhin gyi dpal/ /pad ma dag gis 'gog par byed// ākṣipantyaravindāni tava mugdhe mukhaśriyam kā.ā.334ka/2.358; nyi ma 'char ba nyid kyis ni/ /pad ma rnams la dpal ster byed// udayanneva savitā padmeṣvarpayati śriyam kā.ā.333kha/2.346; dpa' ba dang tshul dang dul ba phun sum tshogs pas rnam par rgyal ba'i dpal thob pa parākramanayavinayasampadā samadhigatavijayaśrīḥ jā.mā.30kha/55; dka' thub kyi dpal me 'bar ba bzhin du abhijvalantamiva tapaḥśriyā jā.mā.105ka/191; lakṣmī: — me tog sna tshogs tshom bu rab tu mdzes/ /dpyid kyi dpal gyi ched du bshams pa bzhin// vicitrapuṣpastabakojjvalāni kṛtacchadānīva vasantalakṣmyā jā.mā.71ka/129
  3. aiśvaryam — rgyal po'i dpal yang nor phun sum tshogs pa la ltos so// kośasampadapekṣiṇī ca rājaśrīḥ jā.mā.121kha/222; blta sdug skye bar sbyin pa yis/ /'khor los sgyur ba'i dpal de ni/ /shin tu che ba bdag gis spyad/ /byang chub de ni thob ma gyur// dānena cakravartiśrīḥ sā sudarśanajanmani bhuktā mayā mahīyasī bodhirnādhigatā tu sā a.ka.159kha/17.29
  4. lakṣmīḥ — mi gang la ni khyim dpal gnas/ /de ni kun gyis yongs bsrung bya// yasmin manuṣye ramate kulaśrīḥ sa sarvataḥ saṃparirakṣitavyaḥ vi.va.5kha/2.77; lakṣmīḥ — mi dman khyim gyi dpal la ltos med pa'i/ /dge slong 'di ni rna ba bye bar grags// sa śroṇakoṭiḥ śruta eṣa bhikṣurakṣuṇṇalakṣmīrgṛhanirvyapekṣaḥ a.ka.255ka/93.72; rnam par rgyas pa yi/ /dpal 'di dge ba'i chu skyes dag la ster// arpiteyaṃ vikāsalakṣmīḥ kuśalāmbujasya a.ka.78ka/7.75
  5. bhāgyam — bsod nams byas pa'i 'jig rten gyi/ /skye dgu'i dpal gyi stobs can 'byung// balī puṇyakṛtāllokātprajābhāgyādbhaviṣyati la. a.189ka/160
  6. sammānasūcakaśabdaḥ — dpal na lan da śrīnālandā ma.vyu.4120 (65kha); dpal 'khor lo sdom pa'i sgrub thabs śrīcakrasaṃvarasādhanam ka.ta. 1491; dpal gdan bzhi pa'i sgrub pa'i thabs śrīcatuḥpīṭhasādhanam ka.ta.1616;
  • nā.
  1. śrīḥ i. devī — 'di dag gi nang na 'di ni chags pa'i gzhi yin pas de'i phyir de la ma chags par bya ba'i don du de ni dpal dang 'dra ba 'di dang rna nag ma dang lhan cig tu bstan te eṣā hyeṣu saṅgāspadam, ataḥ śriyamivaināṃ kālakarṇisahitāṃ darśayāmāsa tasyāmanāsaṅgārtham abhi.bhā.81ka/255 ii. mahādevī — lha mo chen mo dpal śrīśca mahādevī su.pra. 24ka/47; = dpal mo/ iii. tathāgataḥ — khyod ni de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyaslha ma yin gyi dbang po'i (?po )dpal zhes bya bar 'gyur te bhaviṣyasi tvamasurendra śrīrnāma tathāgato'rhan samyaksaṃbuddhaḥ kā.vyū.216ka/275
  2. ketu: i. tathāgataḥ — de'i 'og rol du de bzhin gshegs pa dpal zhes bya ba byung ste tasya pareṇa keturnāma tathāgato'bhūt ga.vyū.368kha/82 ii. bodhisattvaḥ — byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin dudpal dang jananī…yathā ca maitreyasya bodhisattvasya, tathā…ketoḥ ga.vyū.267kha/347.

{{#arraymap:dpal

|; |@@@ | | }}