dpal sbas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpal sbas
nā. śrīguptaḥ
  1. mahāśrāvakaḥ — nyan thos kyi dge 'dun chen po'di lta ste/ 'od srung chen po'i bu dangdpal sbas dang mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…śrīguptaḥ ma.mū.99kha/9
  2. gṛhapatiḥ — grong khyer rgyal po'i khab ces pa/ /lha yi grong ltar rgya cher sngon/ /khyim bdag dpal sbas zhes bya ba/ /nor sbyin lta bu byung bar gyur// purā surapurodāre pure rājagṛhābhidhe śrīguptākhyo gṛhapatirbabhūva dhanadopamaḥ a.ka.79kha/8.2.

{{#arraymap:dpal sbas

|; |@@@ | | }}