dpe dgod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpe dgod pa
* kri. udāharati — dper na zhes bya bas ni dpe ltar snang ba'i dpe dgod pa yin te dṛṣṭāntābhāsānudāharati— yathā nityaḥ śabda iti nyā.ṭī.87ka/240; udāhriyate — khyab par bya ba dgag par bya la khyab par byed pa'i chos gang yin pa de mi dmigs pa'o// dper na zhes bya ba ni dpe 'god pa'o// pratiṣedhyasya vyāpyasya yo vyāpako dharmastasyānupalabdhirudāhriyate—yatheti nyā.ṭī.55kha/128;
  1. udāhartavyaḥ — dgag par bya ba dang 'gal ba gang yin pa des khyab par bya ba'i chos gzhan dmigs pa ste dper na zhes bya ba ni dpe dgod pa yin no// pratiṣedhyasya yad viruddhaṃ tena vyāptasya dharmāntarasya upalabdhirudāhartavyā—yatheti nyā.ṭī. 56kha/131
  2. udāharan — re zhig chos mthun pa can mi dmigs pa'i dpe dgod pa'i phyir/ dmigs pa'i mtshan nyid du gyur pa gang zhes bya ba la sogs pa smos te sādharmyavat tāvadudāharannanupalabdhimāha—yadityādinā nyā.ṭī.62kha/154.

{{#arraymap:dpe dgod pa

|; |@@@ | | }}