dpung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpung
# = dmag tshogs senā — yan lag bzhi pa'i dpung chen po stobs che ba 'thab mo la dpa' ba mahatīṃ caturaṅginīṃ senām…mahābalaraṇaśauṇḍām la.vi.149kha/221; de nam dung 'bud pa de'i tshe dung gi sgras dpung rnams'bros so// sa śaṅkhamāpūrayati tadā śaṅkhaśabdena senā vidrāvayati vi.va.189kha/1.63; balam — dgra yi dpung ni shing rtas rnam bcil nas/ /lha dbang gcig pu g.yul ngor then par gyur// rathena viṣṭavya balaṃ tu vidviṣāṃ surendra eka samare vyatiṣṭhata jā.mā.44ka/78; phyi rol du lha min dpung glang po dang rta dang shing rta dang rkang thang rnams gang yin pa de ni lus la bdud kyi phyogs rnam pa bzhi'o// yad bāhye danubalaṃ hastyaśvarathapādātikaṃ sa dehe mārapakṣaścaturdhā vi.pra.240kha/2.49; bdud dpung mārabalam a.ka.230ka/25.62; vāhinī — de nas lha min mda' 'phangs bsdad pa dang/ /lha dbang dpung ni 'jigs pas byer bar gyur// atha prata(prakṣi?)ptāsuraśastrasāyakairbhayātpradudrāva surendravāhinī jā.mā.44ka/78; sainyam — rgyal po gcig pus g.yul ngor dmag gi dpung las rgyal/ /sems tsam tshar bcad phyir ni sdar ma ma byed cig// eko nṛpān yudhi vijitya samastasainyān mā cittavigrahavidhau parikātaro bhūḥ jā.mā.126kha/231; camūḥ — bdud dpung thams cad pham par byed/ /rdzogs pa'i sangs rgyas 'jig rten 'dren// sarvamāracamūjetā sambuddho lokanāyakaḥ nā.sa.8ka/151; dhvajinī vāhinī senā pṛtanānīkinī camūḥ varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām a.ko.191ka/2.8.78; hastyādicaturaṅgabalasamūhanāmāni a.vi.2.8.78; *balī — ku ru'i rgyal po'i dpung rnams kyis/ /grong khyer lam rnams bkag pa la/ /sa gzhi skyong ba'i dmag gi tshogs/ /g.yul du 'jug pa rab spror gyur/ balinā kururājena ruddheṣu puravartmasu babhūva bhūmipālasya sainyaṃ raṇarasodbhaṭam a.ka.27ka/3.94
  1. pratāpa: — sa pratāpaḥ prabhāvaśca yattejaḥ kośadaṇḍajam a.ko.186kha/2.8.20; pratapati śatruraneneti pratāpaḥ tapa santāpe a.vi.2.8.20
  2. = dpung pa/

{{#arraymap:dpung

|; |@@@ | | }}