dpya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpya
* saṃ.
  1. = khral karaḥ — lha khyod kyi bka' drin gyis ri 'or ba phab ste gte'u bzung/ sna bo bskos lags te/ dpya dang skyes kyang 'di dag lags kyis deva tava prasādāt karvaṭakaḥ sannāmitaḥ nīpakā gṛhītāḥ citrakaḥ sthāpitaḥ ime tu karapratyāyāḥ vi.va.213kha/1.89; karapratyāyaḥ — grong khyer gyi shar phyogs kyi sgo nas dpya 'du ba gang yin pa de dag des mchod rten de la phul lo// ye pūrvanagaradvāre karapratyāyā uttiṣṭhante te tasmin stūpe'nupradattāḥ vi.va.267ka/2.169; pratyāyaḥ — des ang ga'i rgyal po'i zho shas 'tsho ba dag lo thang dang dpya sdud pa mthong nas tena te dṛṣṭā aṅgasya rājñaḥ pauruṣeyāḥ karapratyāyānudgrāhayantaḥ vi.va.4kha/2.76; baliḥ — de bzhin rgyal pos chos min dpya phab na/ /yul yang phung la des kyang phan mi thogs// adharmyamevaṃ balimuddharannṛpaḥ kṣiṇoti deśaṃ na ca tena nandati jā.mā.138kha/161
  2. daṇḍaḥ — dus min dus su brtag bya zhing/ /kun gyi bdog kun 'phrog byed pa/ /bzod dka'i dpya dang ldan pa des/ /gzir ba'i skye rgus mya ngan byas// tena duḥsahadaṇḍena sarvasarvasvahāriṇā akālakālakalpena pīḍitāḥ śuśucuḥ prajāḥ a.ka.89kha/64.14;
  • pā. daṇḍaḥ, upāyabhedaḥ — sāmadāne bhedadaṇḍāvityupāyacatuṣṭayam sāhasaṃ tu damo daṇḍaḥ a.ko.186kha/2.8.21; sāma, dānaṃ, bhedaḥ, daṇḍaḥ ete catvāra upāyabhedā ityucyante…dāmyati dauṣṭyamaneneti damaḥ, daṇḍaśca a.vi.2.8.21.

{{#arraymap:dpya

|; |@@@ | | }}