dpyad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpyad
* kri. (dpyod ityasyā bhavi., bhūta.)
  1. mīmāṃsate sma — de nas rgyal po zas gtsang mas shAkya'i tshogs thams cad bsogs te dpyad pa tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ sannipātyaivaṃ mīmāṃsate sma la.vi.54ka/72
  2. caret — de dag don ni nus na dpyad pa'i rigs// carettadarthaṃ tu parākrame sati jā.mā.138ka/160
  3. nirūpyate — de la sgra'i dgos pa ni brjod par bya ba bstan pa nyid yin gyi gzhan ma yin pa de'i phyir de mi dpyad do// tatra śabdasya svābhidheyapratipādanameva prayojanam, nānyat atastanna nirūpyate nyā.ṭī. 36kha/7;

{{#arraymap:dpyad

|; |@@@ | | }}