dpyad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpyad pa
* saṃ.
  1. vicāraḥ — yul med pa'i shes pa ni 'ga' yang yod pa ma yin no zhes bya ba 'di ni rnam par shes pa smra ba dpyad par gtan la phab zin to// ‘nirviṣayo na kaścit pratyayo'sti’ iti nirloḍitametad vijñānavādavicāre ta.pa.330kha/376; rgya cher dpyad pa ni phung po lnga po'i bshad sbyar las rig par bya'o// vistaravicārastu pañcaskandhakopanibandhād veditavyaḥ tri.bhā.167kha/88; vicāraṇam — zhar la 'ongs pa zhes bya ba ni 'das pa dang ma 'ongs pa dpyad pa ni prasaṅgenāgatamatītānāgatavicāraṇam abhi.sphu.121ka/819; vicāraṇā — bza' dang mi bza' dpyad pa med par de dag bzar 'gyur ba// bhakṣyābhakṣyavicāraṇāvirahitastattatsamāsvādayet jā.mā.92kha/106; cintā — des na don la brten pa'i dpyad pa nyid nye bar mkho ba yin no// tasmādarthagataiva cintopayogavatī pra.a.42ka/48; cintanam *pra.pa.; rūpaṇam — dpyad pas na ngo bo ste nges par brtags pa zhes bya ba'o// rūpaṇaṃ rūpaṃ nirūpaṇamityarthaḥ pra.a.176kha/191; nirūpaṇā—dbang po las byung nyid sogs la'ang/ /dngos po ji ltar yin dpyad bya// kāryā caindriyakatvādau kiṃvastviti nirūpaṇā ta. sa.84kha/778; vivāda: — rgol ba dang phyir rgol ba dag gi so sor snang ba'i dbang gis chos can du grub pa gang yin pa de kho na khyad par dpyad pa'i rten yin gyi ya eva vādiprativādinoḥ pratibhāsavaśād dharmī siddhaḥ, sa eva viśeṣavivādāśrayaḥ ta.pa.207kha/883
  2. vidyā — khyim brtags pa'i dpyad vāstuvidyā ma.vyu.5054 (76kha), sha mtshan gyi dpyad aṅgamaṇi(?)vidyā 5055 (76kha); adhyāyaḥ — sme ba'i dpyad piplvadhyāyaḥ ma.vyu.5056 (76kha);

{{#arraymap:dpyad pa

|; |@@@ | | }}