dpyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpyid
# vasantaḥ, ṛtuviśeṣaḥ — dge slong dag de ltar dgun 'das te/ dpyid kyi dus la dpyid zla tha chungs kyi tshe/ skar ma sa ga la bab pa dus kyi dam pa la iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye la.vi.31kha/43; bsil zer can gyis nyams byed mod/ /dpyid kyis bdag ni ci la gdung// kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām kā.ā.328ka/2.175; madhuḥ — chu skyes gdong ldan mig gnyis kyi/ /rnam 'khrul yid 'ong 'di la ni/ /dpyid kyi bung ba'i rnam 'khrul gyis/ /co 'dri byed pa ci yin smros// madhuraṃ madhurambhojavadane vada netrayoḥ vibhramaṃ bhramarabhrāntyā viḍambayati kinnu te kā.ā.334kha/3.8; dpyid ni don gnyer bung ba rnams/ /rang nyid kyis bzung bsten 'os pa'i// svayaṃgrahopajīvyasya madhormadhukarārthinaḥ a.ka.204kha/23.17; surabhiḥ — khu byug sgrogs pa'i skal bzang dang/ /nags kyi rlung ni dri bzang dang/ /dpyid nyin skye bo'i kun dga' rnams/ /lhan cig dag tu 'phel bar 'gyur// kokilālāpasubhagāḥ sugandhivanavāyavaḥ yānti sārdhaṃ janānandairvṛddhiṃ surabhivāsarāḥ kā.ā.334ka/2.351; nidāghaḥ — dpyid kyi dus la bab pas rnam spel kyang/ /nyi ma'i 'od zer snang ba med par gyur// nidāghasamparkavivardhito'pi tirobabhūvārkakaraprabhāvaḥ jā.mā.88ka/101
  1. grīṣmaḥ — smig rgyu'i chu la dpyid kyi nyi mas gdungs pa'i ri dwags rnams chu'i dngos por rnam par rtog cing btung bar 'dod pa'i phyir rab tu rgyug mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti la.a.91ka/38; dgun gyi dus na de bzhin 'dus pa ste/ /bad kan shas che'i nad ni dpyid na ldang// hemantakāle tatha sannipātaṃ kaphādhikārāśca bhavanti grīṣme su.pra.48ka/95.

{{#arraymap:dpyid

|; |@@@ | | }}