dpyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpyod pa
* kri. vyavacārayati — de bzhin gshegs pa rnams ni rtag tu mnyam par bzhag pa lags te/ mi rtog mi dpyod pa sadā samāhitāśca tathāgatāḥ, na vitarkayanti na vyavacārayanti la.a.151ka/98;
  • saṃ.
  1. vicāraḥ — blo thams cad kyi yul yod pa nyid du rnam par gzhag nabrtag pa ste dpyod pa dang the tshom du yang ga la 'gyur sarvabuddhīnāṃ sadviṣayatve vyavasthāpyamāne kuto'sya vimarśaḥ vicāraḥ sandeho vā syāt abhi.sphu.119kha/816; don byed don du gnyer byed pa/ /g.yeng ba med pa'i blo can gyi/ /don la dpyod sogs bya ba kun/ /rigs kyi sarvaścārthavicārādivyāpāro'rthakriyārthinaḥ nirākuladhiyo yuktaḥ ta.sa.17ka/189; cintā — de kho na nyid dpyod pa la ni tshig gi dor thabs kyi tha snyad cung zad kyang med do// na hi tattvacintāyāṃ kaścicchalavyavahāraḥ vā.nyā.336kha/68; vimarśa: — 'di thams cad kyang dpyod pa la mngon du phyogs pa yin gyi gzhan du ni ma yin no// etacca sarvaṃ vimarśābhimukhasya nānyathā pra.a.101ka/109; parāmarśa: — de nyid kyis de'i rjes la thob pa'i dpyod pa'i sems kyis yongs su gcod pa yin gyi tenaiva tatpṛṣṭhabhāviparāmarśacetasā paricchidyante ta.pa.329ka/1125; viveka: — 'o na dpyod pa nyid sdug bsngal gyi rgyu yin pa'i phyir ro/ /dpyod pa nyid la chags pa dang bral bar 'gyur ro// viveka eva tarhi duḥkhaheturiti viveka eva vairāgyaṃ syāt pra.a.140ka/150; utprekṣā—sems kyis dpyod sogs dus su yang/ /de ni rnam par gsal bar rtogs// cintotprekṣādikāle ca vispaṣṭaṃ yā pravedyate ta.sa.45ka/450; vicāraṇam—yod med nyid du dpyod rnams kyi/ /don bya de las grub phyir ro/ tasmādarthakriyāsiddheḥ sadasattāvicāraṇāt pra.vā.120kha/2.54; vicāraṇā — sgra bzhin du ni dpyod pa dang// yathārutavicāraṇā ma.bhā.7ka/58; nirūpaṇam — gal te dpyod na gnod par 'gyur/ bzlog par nus pa ma yin te// nirūpaṇe bādhakañcenna nivārayituṃ kṣamam pra.a.238ka/597; vyavacāraṇam — ji ltar mthong ba la dpyod pa ni shes pa'o// yathādṛṣṭavyavacāraṇaṃ jñānam abhi.sphu.211ka/985; ālocanā — snying ldan rnams kyis nang gi de nyid dpyod pa med na rab mdzes snyan ngag ni/ /stong pa nyid de dben sa'i khron pa'i mar me bzhin du bsten par 'gyur// kāvyaṃ cārutaraṃ vinā sahṛdayaistattvāntarālocanāśūnyaṃ nirjanakūpadīpakalanāmantaḥ samālambate a.ka.28kha/53.14; santīraṇā—dam pa'i chos nub par 'gyur ba'i dam pa'i chos ltar bcos pa mang po log pa'i chos kyi don dpyod pa sngon du 'gro ba dag byung ngo// saddharmāntardhānāya saddharmapratirūpakāṇi prabhūtāni prādurbhūtāni mithyādharmārthasantīraṇāpūrvikāṇi bo.bhū.134kha/173
  2. adhyāyaḥ— rmi ltas kyi spyad(?dpyad) svapnādhyāyaḥ ma.vyu.4395 (69ka)
  3. carcā, candanādinā dehavilepanaviśeṣaḥ — spyod (dpyod pā.bhe.)byed lus la dri byug go// carcā tu cārcikyaṃ sthāsakaḥ a.ko.179ka/2.6.122; carcyate bhṛtyādyaṅgamiti carcā carca adhyayane a.vi.2.6.122;
  • pā.
  1. vicāraḥ, dhyānāṅgabhedaḥ—rtog pa dang dpyod pa dang dga' ba dang bde ba dang sems rtse gcig pa nyid de/ de lta na de dag ni yan lag lnga yin no// vitarkaḥ, vicāraḥ, prītiḥ, sukham, cittaikāgratā cetyetāni pañcāṅgāni abhi.bhā.69ka/1140
  2. mīmāṃsā i. manaskārabhedaḥ — dpyod pa'i yid la byed pa mīmāṃsāmanaskāraḥ abhi.sa.bhā.58kha/80 ii. samādhibhedaḥ — dpyod pa'i ting nge 'dzin mīmāṃsāsamādhiḥ śrā.bhū.115kha/314;

{{#arraymap:dpyod pa

|; |@@@ | | }}