dpyod pa dang ldan pa
Jump to navigation
Jump to search
- dpyod pa dang ldan pa
- vi. vivekavān — dpyod pa dang ldan pa ni dam pa'i nye bar bstan pa byed par mthong na vivekavanto hi sadupadeśadāyino dṛṣṭāḥ pra.a.32ka/36; vicāraka: — de ltar rmi lam lta bu yi/ /gzugs la dpyod ldan su zhig chags// evaṃ svapnopame rūpe ko rajyeta vicārakaḥ bo.a.34ka/9.88; mīmāṃsaka: — rtog ge pa dpyod pa dang ldan pa rtog ger rtogs pa'i sa tārkikāṇāṃ mīmāṃsakānāṃ tarkaparyāpannāyāṃ bhūmau sthitānām bo.bhū.21ka/25.