drag po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
drag po
*vi.
  1. ugraḥ — brtson 'grus drag po nyid kyi phyir ugravīryatayā sū.a.180kha/75; drag po'i dri ldan gang gi rlung// yasyogragandhena vāyunā a.ka.60ka/6.79; de nas sbrul gdug ri bo bdun/ /sems can drag pos kun tu khengs// athograsattvasaṅgīrṇāḥ saptāśīviṣaparvatāḥ a.ka.61ka/6.91; raudraḥ — gzhan la 'tshe bar mngon par dga' ba drag po'i bdag nyid can rnams kyi ni raudrātmanāntu paropadravābhiratīnām pra.a.68ka/76; kā.ā.331kha/2.280; krūraḥ — glang po che/ /drag po krūrakuñjaraḥ a.ka.241kha/28.16; gdung ba drag pos non khyod su// kastvaṃ krūravyathākrāntaḥ a.ka.246ka/92.42; caṇḍaḥ — drag po'i rlung gis bskyod pas rab tu g.yo/ /nags tshal rtswa rnams caṇḍānilāsphālanacañcalāni…vane tṛṇāni jā.mā.89kha/102; drag po'i rlung gis caṇḍavātaiḥ vi.pra.112ka/1, pṛ.9; ghoraḥ — drag po'i sgra ghoraghoṣaḥ a.ka.221ka/89.1; vikaṭaḥ — drag po'i sgra chen sgrog pa vikaṭāṭopaṃ raṭantaḥ a.ka.305kha/39. 95; utkaṭaḥ — glang po drag po chen po yang// kuñjare ca mahotkaṭe a.ka.243kha/28.33; drag po'i dug gi 'khri shing utkaṭaviṣalatā a.ka.222kha/24.163; karkaśaḥ — sras ni drag po'i rtsal dang ldan// sūnuvikramakarkaśaḥ a.ka.307ka/40.5; niṣṭhuraḥ — las drag po niṣṭhurakarmaṇā bo.bhū.142ka/182; kharaḥ — drag po yi ni rlung dag rgyu// cacāra kharamārutaḥ kā.ā.341ka/3.181; drag po'i chu srin tshogs dkrigs kharamakarakulavyākulaḥ a.ka.221kha/89.7; viṣamaḥ — rlung drag po ldang bar 'gyur viṣamavātāśca vāsyanti su.pra.25ka/48; char drag po 'bab par 'gyur viṣamavarṣāśca bhaviṣyanti su.pra.25ka/48; tīvraḥ — mos pa drag pos mchod pa byed pa tīvrayā cādhimuktyā pūjāṃ karoti bo.bhū.125ka/161; uruḥ — rtsol ba drag po uruvīryaḥ jā.mā.152ka/175; kaṭukaḥ — mi dge ba bcu'i las kyi lam gyi gnod pa ni dam pa'i chos dran pa nye bar gzhag pa las rnam par smin pa drag po gsungs pa lta bur blta ste daśa cākuśalāḥ karmapathāḥ anarthāḥ saddharmasmṛtyupasthānādvipākakaṭukā draṣṭavyāḥ śi.sa.45ka/42; kaṭhinaḥ — g.yo ldan ma rungs drag po de/ /bzang po'i brag tu song bar gyur// sa krauryakaṭhinaḥ śaṭhaḥ…bhadraśilāṃ yayau a.ka.49kha/5.31; pragāḍhaḥ — gnod pa byed pa drag po la ji mi snyam pa'i bzod pas pragāḍhāpakāramarṣaṇakṣāntyā sū.a.151kha/35; ghanaḥ — ma ma khyod kyi cho nge drag po 'di/ /sdug bsngal drag po'i gsal byed ci las skyes// kasmāttavāyaṃ ghanaduḥkhaśaṃsī mātaḥ prajātaḥ prasabhaṃ pralāpaḥ a.ka.305ka/108.107; paṭuḥ — dpyid kyi dus kyi nyi ma 'bar ba dang/ /'bar ba'i rjes 'brang rlung ni drag po dang// nidāghakāle jvalito vivasvāñjvālābhivarṣīva paṭuśca vāyuḥ jā.mā.87ka/99; pṛthuḥ — lag pa rkang pa des bcad pa'i/ /gdung ba drag po brnag byas nas// nikṛttapāṇicaraṇaḥ sa saṃstabhya pṛthuvyathām a.ka.253ka/29.67; sphāraḥ — bdud kyi rnam 'gyur drag po yis/ /byang chub sems dpa' kun tu gtses// māraḥ sphāravikāreṇa bodhisattvaṃ samādravat a.ka.230ka/25.60; kaṣṭaḥ — dka' thub drag po dag kyang yang dag par len par byed kaṣṭavratasamādāyī ca bhavati śrā.bhū.21ka/50; balavatī — ting nge 'dzin las langs pa'i sems yid la byed pas yongs su brlan pas kha zas la brkam pa drag po mi 'byung samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati a.sā.82kha/46
  2. = bcu gcig opa rudraḥ — drag po zhes pa bcu gcig rudra ekādaśa vi.pra.179ka/1.34; drag po zhes pa chu tshod bcu gcig rudra iti ekādaśa nāḍyaḥ vi.pra.176kha/1.30; drag po zhes pa ste bcu gcig pa'o// rudreti ekādaśī vi.pra.154kha/3.103;
  • saṃ. ugraḥ, nṛjātiviśeṣaḥ — śūdrākṣatriyayorugraḥ a.ko.2.10.2; ucyati samavaiti varṇadvayamiti ugraḥ uca samavāye śūdrāyāṃ kṣatriyājjātasya nāma a.vi.2.
  1. 2;
  • nā.
  1. rudraḥ, śivaḥ — khyab 'jug dang tshangs pa dang drag po'i rigs thams cad rmongs par byed pa zhes bya ba'i ting nge 'dzin la snyoms par zhugs so// viṣṇubrahmarudrakulamohanaṃ nāma samādhiṃ samāpannaḥ vi.pra. 130ka/1, pṛ.28; dra. gsang ba'i rgyud rnams kyi rnam par 'byed pa drag po gsum 'dul zhes bya ba vibhaṅgaguhyatantrāṇāṃ trirudradamananāma ka.ta.455; haraḥ — bram ze dang khyab 'jug pa dang zhi ba pa la sogs pa rnams kyi 'dod pa'i lha tshangs pa dang khyab 'jug dang drag po la sogs pa rnams brahmahariharādayaḥ…brāhmaṇavaiṣṇavaśaivādīnāmiṣṭadevatā vi.pra.135kha/1, pṛ.34
  2. haraḥ, digpālaḥ — mer ni me lha'o//…'phrog byed kyi phyogs su drag po'o// agnāvagniḥ…haro hare vi.pra.171ka/1.21
  3. = 'chi bdag kālaḥ, yamaḥ — drag po'i zhags kālapāśaḥ a.ka.322kha/40.183;

{{#arraymap:drag po

|; |@@@ | | }}