dran par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dran par byed pa
*kri.
  1. varta. smarati — nang du a ba d+hU tI la sogs pa rnams kyi zhabs nyin zhag so sor dran par byed na pratidinaṃ…adhyātmanyavadhūtyādīnāṃ caraṇaṃ smarati vi.pra.183ka/3.203; smaryate — de bye brag dang ldan par ma nges pa yin na gzhan bum pa'i tshang bang la sogs yod par dran par byed do// tadviśeṣayogitayā vāniścite'parasmin ghaṭamahānasādāvavasthitatvena smaryate vā.ṭī.100ka/61; smṛtiṃ kurute — de ni de dran la ltos nas/ /phyi nas rang nyid dran par byed// so'pekṣya tatsmṛtiṃ paścāt kurute smṛtimātmani ta.sa.98kha/874; smārayati — de nyid dran par byed pa ni tadeva smārayati ta.pa.250ka/973
  2. bhavi. smārayiṣyati — bdud sdig can byang chub sems dpa' sems dpa' chen po'i drung du 'ongs nas skul zhing dran par byed māraḥ pāpīyān… bodhisattvaṃ mahāsattvamupasaṃkramya codayiṣyati smārayiṣyati a.sā.344ka/194;
  1. smāraṇā — lung nod pa dang kha ton byed pa dangdran par byed pa dang uddeśaḥ svādhyāyaḥ… smāraṇā bo.bhū.37ka/48; smṛtiḥ — 'di ltar mtshams rnams sbyor ba ni/ /dran par byed pas sbyor yin gyi// tathā hi pratisandhānaṃ smṛtyaiva kriyate ta.sa.46kha/461; syāccintā smṛtirādhyānam a.ko.1.8.29; smaryata iti smṛtiḥ smṛ ādhyāne a.vi.1.8.29
  2. smṛtikāraḥ — gang dran par byed pa rnams kyisbrjod pa yacca smṛtikārairucyate ta.pa.253ka/980.

{{#arraymap:dran par byed pa

|; |@@@ | | }}