drang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
drang po
*vi. ṛjuḥ — mda' de nyid mes bsros pa dang drang por 'gyur ba agnisaṃtāpanayā tadeva kāṇḍaṃ ṛju bhavati sū.a.171ka/63; lta ba drang po ṛjudṛṣṭikaḥ a.sā. 295ka/166; saralaḥ — skye bo dam pa drang po ni/ /bdud rtsi bas kyang rnyed pa dka'// amṛtādapi duṣprāpyaḥ saujanyasaralo janaḥ a.ka.91kha/9.63; rang bzhin drang po saralasvabhāvaḥ a.ka.118ka/65.8; drang po rnams kyang thang shing bzhin// saralāḥ saralā iva a.ka.253ka/29.66; praguṇaḥ — 'di la khyod la drang po yin no zhes 'jig rten na tha snyad dmigs pa yin no// tathā hi tava praguṇametaditi loka upalabhyate vyavahāraḥ pra.a.164kha/514; ma.vyu.6349;
  • saṃ.
  1. ārjavam — dper na sbrul 'khyil gnas skabs na/ /ldog cing de ma thag tu ni/ /drang po'i gnas skabs byung na yang// yathā'heḥ kuṇḍalāvasthā vyapaiti tadanantaram sambhavatyārjavāvasthā ta.sa.10ka/121; prāguṇyam — gal te tshes bco lnga la bdag gcig pu de dang mi ldan par shes na 'grogs bshes la drang por 'bad par bya'o// svaṃ cedekamatadvantaṃ pañcadaśāṃ(daśamyāṃ) manyeta sapremakaprāguṇye prayateta vi.sū.58ka/74
  2. = drang po nyid saralatvam — drang po la yang gya gyu can// saralatve'pi kuṭilāḥ a.ka.145ka/14.72.

{{#arraymap:drang po

|; |@@@ | | }}