dregs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dregs pa
*saṃ. = khengs pa darpaḥ — nor gyi dregs pas long ba dhanadarpāndhyam a.ka.235ka/27.3; garvaḥ — dregs pa kun spangs hatasarvagarvāḥ jā.mā.27ka/31; madaḥ — gzhan yang sdug bsngal yon tan ni/ /skyo bas dregs pa sel bar byed// guṇo'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ bo.a.15ka/6.21; avalepaḥ — 'chi bdag gtum po dregs pa goms byed pa/ /'jal dum la sogs pas ni sdum mi nus// raudraścirābhyāsadṛḍhāvalepo mṛtyuḥ punarnānunayādisādhyaḥ jā.mā.204kha/237; vismayaḥ — dregs pa med pa avismayaḥ jā.mā.21kha/24;

{{#arraymap:dregs pa

|; |@@@ | | }}