dri bzangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dri bzangs
# gandhaḥ — rig pa'i rgyal po'i snying po ni/ /lag pas dri bzangs sbags pa la// vidyārājasya hṛdayaṃ gandhadigdhena pāṇinā sa.du.235/234; parimalaḥ — grong khyer rnams ni smad 'tshong ma rnams dga' bar byed pa'i dri bzangs dag gis gang ba rnams// yaḥ paṇyastrīratiparimalodgāribhirnāgarāṇām me.dū.343kha/1.26; dra. dri bzang/
  1. = mu zi saugandhikaḥ, gandhakaḥ — gandhāśmani tu gandhakaḥ saugandhikaśca a.ko.2.9. 102; śobhano gandho yasya sugandhiḥ sugandhireva saugandhikaḥ a.vi.2.9.102
  2. saugandhikam, kahlāram — saugandhikaṃ tu kahlāram a.ko.1.12.37; śobhanaḥ gandhaḥ prayojanamasya saugandhikam a.vi.1.12.37.

{{#arraymap:dri bzangs

|; |@@@ | | }}