dri ma med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dri ma med pa
= dri med
  1. nirmalaḥ, buddhasya nāmaparyāyaḥ — byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o// …dri ma med pa zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …nirmala ityucyate la.vi.205ka/308
  2. = dri ma med pa nyid nirmalatā — ye shes dang ni dri med ldan/ /mthu rnams kyi yang gnas yin no// jñānanirmalatāyogaprabhāvāṇāṃ ca niśrayaḥ sū.a.138ka/12; nairmalyam — nyon mongs pa'i dri ma med pa'i gnas (?) kleśanairmalyaprāptyāśrayaḥ sū.bhā.138ka/13; vaimalyam — rgyal ba mthong las pad ma yi/ /'byung gnas bzhin du dri med gyur// padmākara iva prāpurvaimalyaṃ jinadarśanāt a.ka.46ka/57.11; ra.vi.116ka/80
  3. = lhang tsher amalam, abhradhātuḥ mi.ko.60kha;
  • pā.
  1. vimalaḥ, samādhiviśeṣaḥ — dri ma med pa'i ting nge 'dzin gyi pha rol tu song ngo// vimalasya samādheḥ pāraṃgatau sa.pu.169kha/258
  2. vimalā i. dvitīyā bodhisattvabhūmiḥ — 'chal tshul rtsol ba'i dri bral phyir/ /dri ma med pa'i sa zhes bya// dauḥśīlyābhogavaimalyādvimalā bhūmirucyate sū.a. 255ka/174; ma.vyu.887 ii. ṣaṣṭyākāravāgantargatavāgākāraviśeṣaḥ — dri ma med pa ni nyon mongs pa'i bag la nyal dang bag chags thams cad dang bral ba'i phyir ro// vimalā sarvakleśānuśayavāsanāvisaṃyuktatvāt sū. bhā.182kha/78;
  • nā.
  1. vimalaḥ i. tathāgataḥ — de'i snga rol du de bzhin gshegs pa dri ma med pa zhes bya ba byung ste tasya pareṇa vimalo nāma tathāgato'bhūt ga.vyū.368kha/81 ii. devaputraḥ — lha'i bu ud ka li (uta kha lI )zhes bya ba dangdri ma med dangpad ma'i 'od de/ lha'i bu bcu drug po de dag ni byang chub kyi snying po yongs su skyong ba dag ste utkhalī ca nāma devaputraḥ…vimalaśca …padmaprabhaśca itīme ṣoḍaśa bodhimaṇḍapratipālakāḥ devaputrāḥ la.vi.137ka/202 iii. bhikṣuḥ — tshe dang ldan pa kun shes kauN+Din+ya dangtshe dang ldan pa dri ma med dangtshe dang ldan pa kun dga' bo dang/ de dag la sogs pa dge slong khri nyis stong dang thabs cig tu bzhugs so// āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca vimalena…āyuṣmatā cānandena evaṃ pramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.1ka/1 iv. yaśodasacivaḥ — de nas grags sbyin grogs po ni/ /dpal dang ldan pa rnams kyi mchog /dri med gang po lag bzang dang/ /ba glang bdag ces bya ba bzhis// tato yaśodasacivāścatvāraḥ śrīmatāṃ varāḥ vimalākhyaḥ subāhuśca pūrṇako'tha gavāṃpatiḥ a.ka.81kha/62.88
  2. vimalā i. lokadhātuḥ — shar phyogs na de bzhin gshegs pa dri ma med pa'i 'od kyi sangs rgyas kyi zhing 'jig rten gyi khams dri ma med par byang chub sems dpa' sems dpa' chen po bde ba bkod pa zhes bya ba pūrvasyāṃ diśi vimalāyāṃ lokadhātau vimalaprabhāsasya tathāgatasya buddhakṣetrāllalitavyūho nāma bodhisattvo mahāsattvaḥ la.vi.143ka/211; ma.mū.208kha/228 ii. udyānadevatā — skyed mos tshal gyi lha mo dri ma med pa zhes bya ba vimalā nāmodyānadevatā la.vi.65ka/85
  3. amalaḥ, buddhaḥ — lag bzang dangdri med dangshAkya thub pa subāhuḥ …amalaḥ…śākyamuniśca ma.mū.93kha/5.

{{#arraymap:dri ma med pa

|; |@@@ | | }}