dris pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dris pa
*kri.
  1. ('dri ba ityasyāḥ bhūta.) papraccha — mdun du klu yi bu mo dag /mthong nas 'di dag ci zhes dris// kimetaditi papraccha dṛṣṭvāgre nāgakanyakām a.ka.354ka/47.32; slar yang thub pa rnams kyis dris// papracchurmunayaḥ punaḥ a.ka.3kha/50.23; pṛcchati sma — bcom ldan 'das la dri ba gnyis dris so// bhagavantaṃ praśnadvayaṃ pṛcchati sma la.a.61kha/7; paripṛcchati sma — de dag gis 'dun pa la dris pa te chandakaṃ paripṛcchanti sma la.vi.113kha/165 *2. pṛcchati — thos nas kyang dris pa śrutvā ca punaḥ pṛcchati vi.va.168ka/1. 57; de nas rgyal po mya ngan med the tshom skyes te gnas brtan nye bar srung la dris pa tato rājā aśokaḥ saṃdigdhaḥ sthaviraṃ pṛcchati a.śa.286ka/262; praśnayati — de bzhin gshegs pa'i drung du cig car phyin te/ gang dang gang dris pa tathāgataṃ yugapadupetya yadyat praśnayanti ta.pa.270ka/1008;
  1. pṛṣṭaḥ — bram ze des mthong nas dris pa tena ca brāhmaṇena dṛṣṭāḥ pṛṣṭāśca vi.va.145kha/1.34; vi.va.115ka/2.95; pṛcchitaḥ — de ltar 'jig rten skyong rnams kyis/ /da ltar bdag la dris pas na// yadiha lokapālebhiretarhi mama pṛcchitaḥ su.pra.37kha/71; anuyuktaḥ — 'o na ci'i phyir de ltar mi brtan par gyur/ ces thams cad sgrol gyis yang dris pa dang atha kasmādevamadhīro'sīti ca punaranuyukto viśvaṃtareṇa jā.mā.49kha/58; paryanuyuktaḥ — de ci'i phyir zhes dris pa kuta etad iti paryanuyuktaḥ nyā.ṭī.79kha/212
  2. pṛṣṭavān — blo gros chen po lang ka'i bdag po 'bod 'grogs 'disdri ba gnyis dris so// eṣa mahāmate rāvaṇo laṅkādhipatiḥ… praśnadvayaṃ pṛṣṭavān la.a.61ka/6;

{{#arraymap:dris pa

|; |@@@ | | }}