dro ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dro ba
*vi.
  1. uṣṇaḥ — ci'i phyir me ni sreg par byed pa'am dro ba yin gyi chu ni ma yin no// kasmādagnirdahatyuṣṇo vā nodakamiti ta.pa.76kha/606
  2. = cung dro kaduṣṇam — koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati a.ko.1.3.35; kiñciduṣṇaṃ kaduṣṇam a.vi.1.3.35;
  • saṃ.
  1. tāpaḥ — chu'i dro ba udakatāpaḥ ta.pa.309ka/1079
  2. ūṣmā — dro ba de dag mi dmigs pas/ /rtse mor gyur pa dag tu 'dod// ūṣmāṇo'nupalambhena teṣāṃ mūrdhagataṃ matam abhi.a.2.3; dro ba dang du ba dang me yang 'byung ngo// ūṣmā dhūmaḥ śikhā vā niścarati sa.du.116ka/194
  3. = dro ba nyid uṣṇatā — dro ba ni me'i khams so// uṣṇatā tejodhātuḥ abhi.bhā. 32ka/43; auṣṇyam — 'dir me ni dro ba las tha dad pa ma yin te nātrauṣṇyādagnerbhedaḥ pra.a.121kha/129; ta.sa.122kha/1068
  4. = gro ga bhūrjam, bhūrjapatram — dro bas g.yogs te 'jim pas bskus la ci ran tsam du bsro'o// avaguṇṭhya bhūrjena mṛdānulipya pākasya madhyasya vi.sū.7kha/8.

{{#arraymap:dro ba

|; |@@@ | | }}