du ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
du ba
*saṃ.
  1. dhūmaḥ — du bas bud shing 'gyur ba bzhin dhūmendhanavikāravat ta.pa.31ka/510; du ba yod pa'i phyir zhes bya ba ni gtan tshigs so// dhūmāditi hetuḥ nyā. ṭī.51ka/107
  2. = mig sman du ba puṣpam, puṣpāñjanam — mig sman du ba dang sbrus pa dang phye ma rnams kyi ni dong bu'o// puṣpakalkacūrṇāñjanānāṃ nāḍikā vi.sū.76kha/93
  3. maṣiḥ (masiḥ) — de mes tshig na ni du ba yang mi mngon tasyā agninā dahyamānāyā maṣirapi na prajñāyate śi.sa.135kha/132; maśī (masī) — du ba yang med do// maśīrapi na prajñāyate ma.vyu.5254;
  • pā. dhūmaḥ
  1. varṇarūpabhedaḥ — yang gzugs kyi skye mched de nyid rnam pa nyi shu zhes bya ste/ 'di lta ste/ sngon po dang du ba dangmun pa'o// tadeva rūpāyatanaṃ punarucyate viṃśatidhā tadyathā—nīlam…dhūmaḥ…andhakāramiti abhi.bhā.30ka/32; ma.vyu.1870
  2. nimittabhedaḥ — du ba la sogs pa'i mtshan ma sgom pa dhūmādinimittabhāvanā vi.pra.67kha/4.120; dang po'i mtshan ma ni du ba la sogs pa'i lam dang ādinimittaṃ dhūmādimārgaḥ vi.pra. 121kha/1, pṛ.19;

{{#arraymap:du ba

|; |@@@ | | }}