dud pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dud pa
*vi. = dma' gyur namraḥ — yal ga dud pa namraśākhā bo.a.3kha/2.3; mgo bo dud cing mig dman pa// namreṇa śirasā dīnayā dṛśā kā.ā.338kha/3.115; khang bzang nang du son zhing rnam par blta ba'i ro las bzhin gyi chu skyes dud// harmyotsaṅgagatā vilokanarasānnamrānanāmbhoruhā a.ka.193kha/82.19; ānamraḥ — rlung gis dud pa'i 'khri shing bzhin// lateva pavanānamrā a.ka.71kha/7.14; avanamraḥ — rlung gis bskyod pa rtse dgas g.yo ba dang/ /me tog phun bus dud pa nu mas sgu/ /yal 'dab līlāvilolāḥ pavanākulālīstanāvanamrāḥ stabakā latānām a.ka.295kha/38.11; upanamraḥ — rang 'dod du 'jug mdza' bas dud pa yi/ /bud med dar ma skal ldan nyid la 'gyur// svecchāpravṛttapraṇayopanamrāḥ prauḍhāṅganā bhāgyavatāṃ bhavanti a.ka.55ka/59.50; ānamitaḥ — shing tin du zhigyal ga 'bras bu smin pa'i lcid kyis dud cing ser por gyur pa zhig mthong ngo// dadarśa…paripakvaphalānamitapiñjarāgraśākhaṃ tindukīvṛkṣam jā.mā.140kha/162; avanamitaḥ — de nas dka' thub can de dag /ngal zhing ngo tsha bzhin dud pas// tataste tāpasāḥ śrāntā lajjāvanamitānanāḥ a.ka.264kha/97.7;
  • saṃ.
  1. natiḥ — gnyen dang grogs la chags bral zhing/ /sems ni rang bdes myos gyur pa/ /dpal ldan rnams la dud pa bzhin/ /bud med rgyal la blo gros gang// bandhumitraviraktānāṃ svasukhakṣībacetasām śrīyutānāmiva natiḥ strījitānāṃ matiḥ kutaḥ a.ka.6ka/50.50
  2. = du ba dhūmaḥ — gang gi tshe khang mig gi nang nas dud pa'i tshogs chen po byung bar mthong ba yadā viśiṣṭaṃ dhūmakalāpaṃ niryāntamapavarakāt paśyati nyā.ṭī.56kha/131; gang zhig du sogs rtags las ni/ /me sogs 'ga' la 'jug byed pa// dhūmāderliṅgato vṛttiragnyādāvapi yā kvacit pra.a.158ka/172;

{{#arraymap:dud pa

|; |@@@ | | }}