dug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dug
viṣam — de la 'di ni dug thams cad dgug pa'i snying po'o// tatredaṃ sarvaviṣākarṣaṇahṛdayam gu.sa.129kha/85; dug zhi bar bya ba'i phyir 'jog po'i gtsug gi rin po che'i rgyan gyi man ngag lta bu viṣaśamanāya takṣakaphaṇāratnālaṅgāropadeśavat pra.vṛ.322ka/72; kṣveḍastu garalaṃ viṣam a.ko.1.10.6; dehaṃ veveṣṭīti viṣam viṣḶ vyāptau a.vi.1.10.6.

{{#arraymap:dug

|; |@@@ | | }}